Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.४६

एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः ।
 स्तुषे वामश्विना बृहत् ॥१॥
या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
 धिया देवा वसुविदा ॥२॥
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
 यद्वां रथो विभिष्पतात् ॥३॥
हविषा जारो अपां पिपर्ति पपुरिर्नरा ।
 पिता कुटस्य चर्षणिः ॥४॥
आदारो वां मतीनां नासत्या मतवचसा ।
 पातं सोमस्य धृष्णुया ॥५॥
या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।
 तामस्मे रासाथामिषम् ॥६॥
आ नो नावा मतीनां यातं पाराय गन्तवे ।
 युञ्जाथामश्विना रथम् ॥७॥
अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः ।
 धिया युयुज्र इन्दवः ॥८॥
दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे ।
 स्वं वव्रिं कुह धित्सथः ॥९॥
अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः ।
 व्यख्यज्जिह्वयासितः ॥१०॥
अभूदु पारमेतवे पन्था ऋतस्य साधुया ।
 अदर्शि वि स्रुतिर्दिवः ॥११॥
तत्तदिदश्विनोरवो जरिता प्रति भूषति ।
 मदे सोमस्य पिप्रतोः ॥१२॥
वावसाना विवस्वति सोमस्य पीत्या गिरा ।
 मनुष्वच्छम्भू आ गतम् ॥१३॥
युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् ।
 ऋता वनथो अक्तुभिः ॥१४॥
उभा पिबतमश्विनोभा नः शर्म यच्छतम् ।
 अविद्रियाभिरूतिभिः ॥१५॥

No comments:

Post a Comment