Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.२३

तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे ।
 वायो तान्प्रस्थितान्पिब ॥१॥
उभा देवा दिविस्पृशेन्द्रवायू हवामहे ।
 अस्य सोमस्य पीतये ॥२॥
इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
 सहस्राक्षा धियस्पती ॥३॥
मित्रं वयं हवामहे वरुणं सोमपीतये ।
 जज्ञाना पूतदक्षसा ॥४॥
ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
 ता मित्रावरुणा हुवे ॥५॥
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
 करतां नः सुराधसः ॥६॥
मरुत्वन्तं हवामह इन्द्रमा सोमपीतये ।
 सजूर्गणेन तृम्पतु ॥७॥
इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
 विश्वे मम श्रुता हवम् ॥८॥
हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
 मा नो दुःशंस ईशत ॥९॥
विश्वान्देवान्हवामहे मरुतः सोमपीतये ।
 उग्रा हि पृश्निमातरः ॥१०॥
जयतामिव तन्यतुर्मरुतामेति धृष्णुया ।
 यच्छुभं याथना नरः ॥११॥
हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः ।
 मरुतो मृळयन्तु नः ॥१२॥
आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः ।
 आजा नष्टं यथा पशुम् ॥१३॥
पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् ।
 अविन्दच्चित्रबर्हिषम् ॥१४॥
उतो स मह्यमिन्दुभिः षड्युक्ताँ अनुसेषिधत् ।
 गोभिर्यवं न चर्कृषत् ॥१५॥
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
 पृञ्चतीर्मधुना पयः ॥१६॥
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
 ता नो हिन्वन्त्वध्वरम् ॥१७॥
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
 सिन्धुभ्यः कर्त्वं हविः ॥१८॥
अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये ।
 देवा भवत वाजिनः ॥१९॥
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
 अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥२०॥
आपः पृणीत भेषजं वरूथं तन्वे मम ।
 ज्योक्च सूर्यं दृशे ॥२१॥
इदमापः प्र वहत यत्किं च दुरितं मयि ।
 यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥२२॥
आपो अद्यान्वचारिषं रसेन समगस्महि ।
 पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥२३॥
सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
 विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२४॥

No comments:

Post a Comment