Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.९

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
 महाँ अभिष्टिरोजसा ॥१॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
 चक्रिं विश्वानि चक्रये ॥२॥
मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
 सचैषु सवनेष्वा ॥३॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
 अजोषा वृषभं पतिम् ॥४॥
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
 असदित्ते विभु प्रभु ॥५॥
अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
 तुविद्युम्न यशस्वतः ॥६॥
सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ।
 विश्वायुर्धेह्यक्षितम् ॥७॥
अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
 इन्द्र ता रथिनीरिषः ॥८॥
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
 होम गन्तारमूतये ॥९॥
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
 इन्द्राय शूषमर्चति ॥१०॥

No comments:

Post a Comment