Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.१२

अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
 अस्य यज्ञस्य सुक्रतुम् ॥१॥
अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
 हव्यवाहं पुरुप्रियम् ॥२॥
अग्ने देवाँ इहा वह जज्ञानो वृक्तबर्हिषे ।
 असि होता न ईड्यः ॥३॥
ताँ उशतो वि बोधय यदग्ने यासि दूत्यम् ।
 देवैरा सत्सि बर्हिषि ॥४॥
घृताहवन दीदिवः प्रति ष्म रिषतो दह ।
 अग्ने त्वं रक्षस्विनः ॥५॥
अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा ।
 हव्यवाड्जुह्वास्यः ॥६॥
कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे ।
 देवममीवचातनम् ॥७॥
यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
 तस्य स्म प्राविता भव ॥८॥
यो अग्निं देववीतये हविष्माँ आविवासति ।
 तस्मै पावक मृळय ॥९॥
स नः पावक दीदिवोऽग्ने देवाँ इहा वह ।
 उप यज्ञं हविश्च नः ॥१०॥
स न स्तवान आ भर गायत्रेण नवीयसा ।
 रयिं वीरवतीमिषम् ॥११॥
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
 इमं स्तोमं जुषस्व नः ॥१२॥

No comments:

Post a Comment