Tuesday, December 23, 2014

ऋग्वेद: सूक्तं १.२१

इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि ।
 ता सोमं सोमपातमा ॥१॥
ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः ।
 ता गायत्रेषु गायत ॥२॥
ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे ।
 सोमपा सोमपीतये ॥३॥
उग्रा सन्ता हवामह उपेदं सवनं सुतम् ।
 इन्द्राग्नी एह गच्छताम् ॥४॥
ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् ।
 अप्रजाः सन्त्वत्रिणः ॥५॥
तेन सत्येन जागृतमधि प्रचेतुने पदे ।
 इन्द्राग्नी शर्म यच्छतम् ॥६॥

No comments:

Post a Comment